Declension table of yavana

Deva

MasculineSingularDualPlural
Nominativeyavanaḥ yavanau yavanāḥ
Vocativeyavana yavanau yavanāḥ
Accusativeyavanam yavanau yavanān
Instrumentalyavanena yavanābhyām yavanaiḥ yavanebhiḥ
Dativeyavanāya yavanābhyām yavanebhyaḥ
Ablativeyavanāt yavanābhyām yavanebhyaḥ
Genitiveyavanasya yavanayoḥ yavanānām
Locativeyavane yavanayoḥ yavaneṣu

Compound yavana -

Adverb -yavanam -yavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria