Declension table of ?yavamatī

Deva

FeminineSingularDualPlural
Nominativeyavamatī yavamatyau yavamatyaḥ
Vocativeyavamati yavamatyau yavamatyaḥ
Accusativeyavamatīm yavamatyau yavamatīḥ
Instrumentalyavamatyā yavamatībhyām yavamatībhiḥ
Dativeyavamatyai yavamatībhyām yavamatībhyaḥ
Ablativeyavamatyāḥ yavamatībhyām yavamatībhyaḥ
Genitiveyavamatyāḥ yavamatyoḥ yavamatīnām
Locativeyavamatyām yavamatyoḥ yavamatīṣu

Compound yavamati - yavamatī -

Adverb -yavamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria