Declension table of ?yavamardana

Deva

NeuterSingularDualPlural
Nominativeyavamardanam yavamardane yavamardanāni
Vocativeyavamardana yavamardane yavamardanāni
Accusativeyavamardanam yavamardane yavamardanāni
Instrumentalyavamardanena yavamardanābhyām yavamardanaiḥ
Dativeyavamardanāya yavamardanābhyām yavamardanebhyaḥ
Ablativeyavamardanāt yavamardanābhyām yavamardanebhyaḥ
Genitiveyavamardanasya yavamardanayoḥ yavamardanānām
Locativeyavamardane yavamardanayoḥ yavamardaneṣu

Compound yavamardana -

Adverb -yavamardanam -yavamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria