Declension table of ?yavamadhyama

Deva

NeuterSingularDualPlural
Nominativeyavamadhyamam yavamadhyame yavamadhyamāni
Vocativeyavamadhyama yavamadhyame yavamadhyamāni
Accusativeyavamadhyamam yavamadhyame yavamadhyamāni
Instrumentalyavamadhyamena yavamadhyamābhyām yavamadhyamaiḥ
Dativeyavamadhyamāya yavamadhyamābhyām yavamadhyamebhyaḥ
Ablativeyavamadhyamāt yavamadhyamābhyām yavamadhyamebhyaḥ
Genitiveyavamadhyamasya yavamadhyamayoḥ yavamadhyamānām
Locativeyavamadhyame yavamadhyamayoḥ yavamadhyameṣu

Compound yavamadhyama -

Adverb -yavamadhyamam -yavamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria