Declension table of ?yavamadhyama

Deva

MasculineSingularDualPlural
Nominativeyavamadhyamaḥ yavamadhyamau yavamadhyamāḥ
Vocativeyavamadhyama yavamadhyamau yavamadhyamāḥ
Accusativeyavamadhyamam yavamadhyamau yavamadhyamān
Instrumentalyavamadhyamena yavamadhyamābhyām yavamadhyamaiḥ yavamadhyamebhiḥ
Dativeyavamadhyamāya yavamadhyamābhyām yavamadhyamebhyaḥ
Ablativeyavamadhyamāt yavamadhyamābhyām yavamadhyamebhyaḥ
Genitiveyavamadhyamasya yavamadhyamayoḥ yavamadhyamānām
Locativeyavamadhyame yavamadhyamayoḥ yavamadhyameṣu

Compound yavamadhyama -

Adverb -yavamadhyamam -yavamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria