Declension table of ?yavalāsa

Deva

MasculineSingularDualPlural
Nominativeyavalāsaḥ yavalāsau yavalāsāḥ
Vocativeyavalāsa yavalāsau yavalāsāḥ
Accusativeyavalāsam yavalāsau yavalāsān
Instrumentalyavalāsena yavalāsābhyām yavalāsaiḥ yavalāsebhiḥ
Dativeyavalāsāya yavalāsābhyām yavalāsebhyaḥ
Ablativeyavalāsāt yavalāsābhyām yavalāsebhyaḥ
Genitiveyavalāsasya yavalāsayoḥ yavalāsānām
Locativeyavalāse yavalāsayoḥ yavalāseṣu

Compound yavalāsa -

Adverb -yavalāsam -yavalāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria