Declension table of yavakrīta

Deva

MasculineSingularDualPlural
Nominativeyavakrītaḥ yavakrītau yavakrītāḥ
Vocativeyavakrīta yavakrītau yavakrītāḥ
Accusativeyavakrītam yavakrītau yavakrītān
Instrumentalyavakrītena yavakrītābhyām yavakrītaiḥ yavakrītebhiḥ
Dativeyavakrītāya yavakrītābhyām yavakrītebhyaḥ
Ablativeyavakrītāt yavakrītābhyām yavakrītebhyaḥ
Genitiveyavakrītasya yavakrītayoḥ yavakrītānām
Locativeyavakrīte yavakrītayoḥ yavakrīteṣu

Compound yavakrīta -

Adverb -yavakrītam -yavakrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria