Declension table of ?yavakoṭi

Deva

FeminineSingularDualPlural
Nominativeyavakoṭiḥ yavakoṭī yavakoṭayaḥ
Vocativeyavakoṭe yavakoṭī yavakoṭayaḥ
Accusativeyavakoṭim yavakoṭī yavakoṭīḥ
Instrumentalyavakoṭyā yavakoṭibhyām yavakoṭibhiḥ
Dativeyavakoṭyai yavakoṭaye yavakoṭibhyām yavakoṭibhyaḥ
Ablativeyavakoṭyāḥ yavakoṭeḥ yavakoṭibhyām yavakoṭibhyaḥ
Genitiveyavakoṭyāḥ yavakoṭeḥ yavakoṭyoḥ yavakoṭīnām
Locativeyavakoṭyām yavakoṭau yavakoṭyoḥ yavakoṭiṣu

Compound yavakoṭi -

Adverb -yavakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria