Declension table of ?yavakhadika

Deva

MasculineSingularDualPlural
Nominativeyavakhadikaḥ yavakhadikau yavakhadikāḥ
Vocativeyavakhadika yavakhadikau yavakhadikāḥ
Accusativeyavakhadikam yavakhadikau yavakhadikān
Instrumentalyavakhadikena yavakhadikābhyām yavakhadikaiḥ yavakhadikebhiḥ
Dativeyavakhadikāya yavakhadikābhyām yavakhadikebhyaḥ
Ablativeyavakhadikāt yavakhadikābhyām yavakhadikebhyaḥ
Genitiveyavakhadikasya yavakhadikayoḥ yavakhadikānām
Locativeyavakhadike yavakhadikayoḥ yavakhadikeṣu

Compound yavakhadika -

Adverb -yavakhadikam -yavakhadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria