Declension table of ?yavakṣoda

Deva

MasculineSingularDualPlural
Nominativeyavakṣodaḥ yavakṣodau yavakṣodāḥ
Vocativeyavakṣoda yavakṣodau yavakṣodāḥ
Accusativeyavakṣodam yavakṣodau yavakṣodān
Instrumentalyavakṣodena yavakṣodābhyām yavakṣodaiḥ yavakṣodebhiḥ
Dativeyavakṣodāya yavakṣodābhyām yavakṣodebhyaḥ
Ablativeyavakṣodāt yavakṣodābhyām yavakṣodebhyaḥ
Genitiveyavakṣodasya yavakṣodayoḥ yavakṣodānām
Locativeyavakṣode yavakṣodayoḥ yavakṣodeṣu

Compound yavakṣoda -

Adverb -yavakṣodam -yavakṣodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria