Declension table of ?yavagrīva

Deva

NeuterSingularDualPlural
Nominativeyavagrīvam yavagrīve yavagrīvāṇi
Vocativeyavagrīva yavagrīve yavagrīvāṇi
Accusativeyavagrīvam yavagrīve yavagrīvāṇi
Instrumentalyavagrīveṇa yavagrīvābhyām yavagrīvaiḥ
Dativeyavagrīvāya yavagrīvābhyām yavagrīvebhyaḥ
Ablativeyavagrīvāt yavagrīvābhyām yavagrīvebhyaḥ
Genitiveyavagrīvasya yavagrīvayoḥ yavagrīvāṇām
Locativeyavagrīve yavagrīvayoḥ yavagrīveṣu

Compound yavagrīva -

Adverb -yavagrīvam -yavagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria