Declension table of ?yavagrīva

Deva

MasculineSingularDualPlural
Nominativeyavagrīvaḥ yavagrīvau yavagrīvāḥ
Vocativeyavagrīva yavagrīvau yavagrīvāḥ
Accusativeyavagrīvam yavagrīvau yavagrīvān
Instrumentalyavagrīveṇa yavagrīvābhyām yavagrīvaiḥ yavagrīvebhiḥ
Dativeyavagrīvāya yavagrīvābhyām yavagrīvebhyaḥ
Ablativeyavagrīvāt yavagrīvābhyām yavagrīvebhyaḥ
Genitiveyavagrīvasya yavagrīvayoḥ yavagrīvāṇām
Locativeyavagrīve yavagrīvayoḥ yavagrīveṣu

Compound yavagrīva -

Adverb -yavagrīvam -yavagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria