Declension table of ?yavagodhūmajā

Deva

FeminineSingularDualPlural
Nominativeyavagodhūmajā yavagodhūmaje yavagodhūmajāḥ
Vocativeyavagodhūmaje yavagodhūmaje yavagodhūmajāḥ
Accusativeyavagodhūmajām yavagodhūmaje yavagodhūmajāḥ
Instrumentalyavagodhūmajayā yavagodhūmajābhyām yavagodhūmajābhiḥ
Dativeyavagodhūmajāyai yavagodhūmajābhyām yavagodhūmajābhyaḥ
Ablativeyavagodhūmajāyāḥ yavagodhūmajābhyām yavagodhūmajābhyaḥ
Genitiveyavagodhūmajāyāḥ yavagodhūmajayoḥ yavagodhūmajānām
Locativeyavagodhūmajāyām yavagodhūmajayoḥ yavagodhūmajāsu

Adverb -yavagodhūmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria