Declension table of ?yavagodhūmaja

Deva

NeuterSingularDualPlural
Nominativeyavagodhūmajam yavagodhūmaje yavagodhūmajāni
Vocativeyavagodhūmaja yavagodhūmaje yavagodhūmajāni
Accusativeyavagodhūmajam yavagodhūmaje yavagodhūmajāni
Instrumentalyavagodhūmajena yavagodhūmajābhyām yavagodhūmajaiḥ
Dativeyavagodhūmajāya yavagodhūmajābhyām yavagodhūmajebhyaḥ
Ablativeyavagodhūmajāt yavagodhūmajābhyām yavagodhūmajebhyaḥ
Genitiveyavagodhūmajasya yavagodhūmajayoḥ yavagodhūmajānām
Locativeyavagodhūmaje yavagodhūmajayoḥ yavagodhūmajeṣu

Compound yavagodhūmaja -

Adverb -yavagodhūmajam -yavagodhūmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria