Declension table of ?yavagodhūmaja

Deva

MasculineSingularDualPlural
Nominativeyavagodhūmajaḥ yavagodhūmajau yavagodhūmajāḥ
Vocativeyavagodhūmaja yavagodhūmajau yavagodhūmajāḥ
Accusativeyavagodhūmajam yavagodhūmajau yavagodhūmajān
Instrumentalyavagodhūmajena yavagodhūmajābhyām yavagodhūmajaiḥ yavagodhūmajebhiḥ
Dativeyavagodhūmajāya yavagodhūmajābhyām yavagodhūmajebhyaḥ
Ablativeyavagodhūmajāt yavagodhūmajābhyām yavagodhūmajebhyaḥ
Genitiveyavagodhūmajasya yavagodhūmajayoḥ yavagodhūmajānām
Locativeyavagodhūmaje yavagodhūmajayoḥ yavagodhūmajeṣu

Compound yavagodhūmaja -

Adverb -yavagodhūmajam -yavagodhūmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria