Declension table of ?yavabusakā

Deva

FeminineSingularDualPlural
Nominativeyavabusakā yavabusake yavabusakāḥ
Vocativeyavabusake yavabusake yavabusakāḥ
Accusativeyavabusakām yavabusake yavabusakāḥ
Instrumentalyavabusakayā yavabusakābhyām yavabusakābhiḥ
Dativeyavabusakāyai yavabusakābhyām yavabusakābhyaḥ
Ablativeyavabusakāyāḥ yavabusakābhyām yavabusakābhyaḥ
Genitiveyavabusakāyāḥ yavabusakayoḥ yavabusakānām
Locativeyavabusakāyām yavabusakayoḥ yavabusakāsu

Adverb -yavabusakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria