Declension table of ?yavabusaka

Deva

NeuterSingularDualPlural
Nominativeyavabusakam yavabusake yavabusakāni
Vocativeyavabusaka yavabusake yavabusakāni
Accusativeyavabusakam yavabusake yavabusakāni
Instrumentalyavabusakena yavabusakābhyām yavabusakaiḥ
Dativeyavabusakāya yavabusakābhyām yavabusakebhyaḥ
Ablativeyavabusakāt yavabusakābhyām yavabusakebhyaḥ
Genitiveyavabusakasya yavabusakayoḥ yavabusakānām
Locativeyavabusake yavabusakayoḥ yavabusakeṣu

Compound yavabusaka -

Adverb -yavabusakam -yavabusakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria