Declension table of ?yavabusa

Deva

NeuterSingularDualPlural
Nominativeyavabusam yavabuse yavabusāni
Vocativeyavabusa yavabuse yavabusāni
Accusativeyavabusam yavabuse yavabusāni
Instrumentalyavabusena yavabusābhyām yavabusaiḥ
Dativeyavabusāya yavabusābhyām yavabusebhyaḥ
Ablativeyavabusāt yavabusābhyām yavabusebhyaḥ
Genitiveyavabusasya yavabusayoḥ yavabusānām
Locativeyavabuse yavabusayoḥ yavabuseṣu

Compound yavabusa -

Adverb -yavabusam -yavabusāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria