Declension table of ?yavāsaka

Deva

MasculineSingularDualPlural
Nominativeyavāsakaḥ yavāsakau yavāsakāḥ
Vocativeyavāsaka yavāsakau yavāsakāḥ
Accusativeyavāsakam yavāsakau yavāsakān
Instrumentalyavāsakena yavāsakābhyām yavāsakaiḥ yavāsakebhiḥ
Dativeyavāsakāya yavāsakābhyām yavāsakebhyaḥ
Ablativeyavāsakāt yavāsakābhyām yavāsakebhyaḥ
Genitiveyavāsakasya yavāsakayoḥ yavāsakānām
Locativeyavāsake yavāsakayoḥ yavāsakeṣu

Compound yavāsaka -

Adverb -yavāsakam -yavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria