Declension table of ?yavānvitā

Deva

FeminineSingularDualPlural
Nominativeyavānvitā yavānvite yavānvitāḥ
Vocativeyavānvite yavānvite yavānvitāḥ
Accusativeyavānvitām yavānvite yavānvitāḥ
Instrumentalyavānvitayā yavānvitābhyām yavānvitābhiḥ
Dativeyavānvitāyai yavānvitābhyām yavānvitābhyaḥ
Ablativeyavānvitāyāḥ yavānvitābhyām yavānvitābhyaḥ
Genitiveyavānvitāyāḥ yavānvitayoḥ yavānvitānām
Locativeyavānvitāyām yavānvitayoḥ yavānvitāsu

Adverb -yavānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria