Declension table of ?yavānvita

Deva

NeuterSingularDualPlural
Nominativeyavānvitam yavānvite yavānvitāni
Vocativeyavānvita yavānvite yavānvitāni
Accusativeyavānvitam yavānvite yavānvitāni
Instrumentalyavānvitena yavānvitābhyām yavānvitaiḥ
Dativeyavānvitāya yavānvitābhyām yavānvitebhyaḥ
Ablativeyavānvitāt yavānvitābhyām yavānvitebhyaḥ
Genitiveyavānvitasya yavānvitayoḥ yavānvitānām
Locativeyavānvite yavānvitayoḥ yavānviteṣu

Compound yavānvita -

Adverb -yavānvitam -yavānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria