Declension table of ?yavānvita

Deva

MasculineSingularDualPlural
Nominativeyavānvitaḥ yavānvitau yavānvitāḥ
Vocativeyavānvita yavānvitau yavānvitāḥ
Accusativeyavānvitam yavānvitau yavānvitān
Instrumentalyavānvitena yavānvitābhyām yavānvitaiḥ yavānvitebhiḥ
Dativeyavānvitāya yavānvitābhyām yavānvitebhyaḥ
Ablativeyavānvitāt yavānvitābhyām yavānvitebhyaḥ
Genitiveyavānvitasya yavānvitayoḥ yavānvitānām
Locativeyavānvite yavānvitayoḥ yavānviteṣu

Compound yavānvita -

Adverb -yavānvitam -yavānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria