Declension table of ?yavāntara

Deva

NeuterSingularDualPlural
Nominativeyavāntaram yavāntare yavāntarāṇi
Vocativeyavāntara yavāntare yavāntarāṇi
Accusativeyavāntaram yavāntare yavāntarāṇi
Instrumentalyavāntareṇa yavāntarābhyām yavāntaraiḥ
Dativeyavāntarāya yavāntarābhyām yavāntarebhyaḥ
Ablativeyavāntarāt yavāntarābhyām yavāntarebhyaḥ
Genitiveyavāntarasya yavāntarayoḥ yavāntarāṇām
Locativeyavāntare yavāntarayoḥ yavāntareṣu

Compound yavāntara -

Adverb -yavāntaram -yavāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria