Declension table of ?yavānna

Deva

NeuterSingularDualPlural
Nominativeyavānnam yavānne yavānnāni
Vocativeyavānna yavānne yavānnāni
Accusativeyavānnam yavānne yavānnāni
Instrumentalyavānnena yavānnābhyām yavānnaiḥ
Dativeyavānnāya yavānnābhyām yavānnebhyaḥ
Ablativeyavānnāt yavānnābhyām yavānnebhyaḥ
Genitiveyavānnasya yavānnayoḥ yavānnānām
Locativeyavānne yavānnayoḥ yavānneṣu

Compound yavānna -

Adverb -yavānnam -yavānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria