Declension table of ?yavāmlaja

Deva

NeuterSingularDualPlural
Nominativeyavāmlajam yavāmlaje yavāmlajāni
Vocativeyavāmlaja yavāmlaje yavāmlajāni
Accusativeyavāmlajam yavāmlaje yavāmlajāni
Instrumentalyavāmlajena yavāmlajābhyām yavāmlajaiḥ
Dativeyavāmlajāya yavāmlajābhyām yavāmlajebhyaḥ
Ablativeyavāmlajāt yavāmlajābhyām yavāmlajebhyaḥ
Genitiveyavāmlajasya yavāmlajayoḥ yavāmlajānām
Locativeyavāmlaje yavāmlajayoḥ yavāmlajeṣu

Compound yavāmlaja -

Adverb -yavāmlajam -yavāmlajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria