Declension table of ?yavāhva

Deva

MasculineSingularDualPlural
Nominativeyavāhvaḥ yavāhvau yavāhvāḥ
Vocativeyavāhva yavāhvau yavāhvāḥ
Accusativeyavāhvam yavāhvau yavāhvān
Instrumentalyavāhvena yavāhvābhyām yavāhvaiḥ yavāhvebhiḥ
Dativeyavāhvāya yavāhvābhyām yavāhvebhyaḥ
Ablativeyavāhvāt yavāhvābhyām yavāhvebhyaḥ
Genitiveyavāhvasya yavāhvayoḥ yavāhvānām
Locativeyavāhve yavāhvayoḥ yavāhveṣu

Compound yavāhva -

Adverb -yavāhvam -yavāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria