Declension table of ?yavāgūmaya

Deva

MasculineSingularDualPlural
Nominativeyavāgūmayaḥ yavāgūmayau yavāgūmayāḥ
Vocativeyavāgūmaya yavāgūmayau yavāgūmayāḥ
Accusativeyavāgūmayam yavāgūmayau yavāgūmayān
Instrumentalyavāgūmayena yavāgūmayābhyām yavāgūmayaiḥ yavāgūmayebhiḥ
Dativeyavāgūmayāya yavāgūmayābhyām yavāgūmayebhyaḥ
Ablativeyavāgūmayāt yavāgūmayābhyām yavāgūmayebhyaḥ
Genitiveyavāgūmayasya yavāgūmayayoḥ yavāgūmayānām
Locativeyavāgūmaye yavāgūmayayoḥ yavāgūmayeṣu

Compound yavāgūmaya -

Adverb -yavāgūmayam -yavāgūmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria