Declension table of ?yavāgūcāraka

Deva

MasculineSingularDualPlural
Nominativeyavāgūcārakaḥ yavāgūcārakau yavāgūcārakāḥ
Vocativeyavāgūcāraka yavāgūcārakau yavāgūcārakāḥ
Accusativeyavāgūcārakam yavāgūcārakau yavāgūcārakān
Instrumentalyavāgūcārakeṇa yavāgūcārakābhyām yavāgūcārakaiḥ yavāgūcārakebhiḥ
Dativeyavāgūcārakāya yavāgūcārakābhyām yavāgūcārakebhyaḥ
Ablativeyavāgūcārakāt yavāgūcārakābhyām yavāgūcārakebhyaḥ
Genitiveyavāgūcārakasya yavāgūcārakayoḥ yavāgūcārakāṇām
Locativeyavāgūcārake yavāgūcārakayoḥ yavāgūcārakeṣu

Compound yavāgūcāraka -

Adverb -yavāgūcārakam -yavāgūcārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria