Declension table of yavāgū

Deva

FeminineSingularDualPlural
Nominativeyavāgūḥ yavāgvau yavāgvaḥ
Vocativeyavāgu yavāgvau yavāgvaḥ
Accusativeyavāgūm yavāgvau yavāgūḥ
Instrumentalyavāgvā yavāgūbhyām yavāgūbhiḥ
Dativeyavāgvai yavāgūbhyām yavāgūbhyaḥ
Ablativeyavāgvāḥ yavāgūbhyām yavāgūbhyaḥ
Genitiveyavāgvāḥ yavāgvoḥ yavāgūnām
Locativeyavāgvām yavāgvoḥ yavāgūṣu

Compound yavāgu - yavāgū -

Adverb -yavāgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria