Declension table of ?yavāgrayaṇa

Deva

NeuterSingularDualPlural
Nominativeyavāgrayaṇam yavāgrayaṇe yavāgrayaṇāni
Vocativeyavāgrayaṇa yavāgrayaṇe yavāgrayaṇāni
Accusativeyavāgrayaṇam yavāgrayaṇe yavāgrayaṇāni
Instrumentalyavāgrayaṇena yavāgrayaṇābhyām yavāgrayaṇaiḥ
Dativeyavāgrayaṇāya yavāgrayaṇābhyām yavāgrayaṇebhyaḥ
Ablativeyavāgrayaṇāt yavāgrayaṇābhyām yavāgrayaṇebhyaḥ
Genitiveyavāgrayaṇasya yavāgrayaṇayoḥ yavāgrayaṇānām
Locativeyavāgrayaṇe yavāgrayaṇayoḥ yavāgrayaṇeṣu

Compound yavāgrayaṇa -

Adverb -yavāgrayaṇam -yavāgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria