Declension table of ?yavāṅkura

Deva

MasculineSingularDualPlural
Nominativeyavāṅkuraḥ yavāṅkurau yavāṅkurāḥ
Vocativeyavāṅkura yavāṅkurau yavāṅkurāḥ
Accusativeyavāṅkuram yavāṅkurau yavāṅkurān
Instrumentalyavāṅkureṇa yavāṅkurābhyām yavāṅkuraiḥ yavāṅkurebhiḥ
Dativeyavāṅkurāya yavāṅkurābhyām yavāṅkurebhyaḥ
Ablativeyavāṅkurāt yavāṅkurābhyām yavāṅkurebhyaḥ
Genitiveyavāṅkurasya yavāṅkurayoḥ yavāṅkurāṇām
Locativeyavāṅkure yavāṅkurayoḥ yavāṅkureṣu

Compound yavāṅkura -

Adverb -yavāṅkuram -yavāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria