Declension table of ?yavācitā

Deva

FeminineSingularDualPlural
Nominativeyavācitā yavācite yavācitāḥ
Vocativeyavācite yavācite yavācitāḥ
Accusativeyavācitām yavācite yavācitāḥ
Instrumentalyavācitayā yavācitābhyām yavācitābhiḥ
Dativeyavācitāyai yavācitābhyām yavācitābhyaḥ
Ablativeyavācitāyāḥ yavācitābhyām yavācitābhyaḥ
Genitiveyavācitāyāḥ yavācitayoḥ yavācitānām
Locativeyavācitāyām yavācitayoḥ yavācitāsu

Adverb -yavācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria