Declension table of ?yavāṣika

Deva

NeuterSingularDualPlural
Nominativeyavāṣikam yavāṣike yavāṣikāṇi
Vocativeyavāṣika yavāṣike yavāṣikāṇi
Accusativeyavāṣikam yavāṣike yavāṣikāṇi
Instrumentalyavāṣikeṇa yavāṣikābhyām yavāṣikaiḥ
Dativeyavāṣikāya yavāṣikābhyām yavāṣikebhyaḥ
Ablativeyavāṣikāt yavāṣikābhyām yavāṣikebhyaḥ
Genitiveyavāṣikasya yavāṣikayoḥ yavāṣikāṇām
Locativeyavāṣike yavāṣikayoḥ yavāṣikeṣu

Compound yavāṣika -

Adverb -yavāṣikam -yavāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria