Declension table of ?yavāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeyavāṣiṇī yavāṣiṇyau yavāṣiṇyaḥ
Vocativeyavāṣiṇi yavāṣiṇyau yavāṣiṇyaḥ
Accusativeyavāṣiṇīm yavāṣiṇyau yavāṣiṇīḥ
Instrumentalyavāṣiṇyā yavāṣiṇībhyām yavāṣiṇībhiḥ
Dativeyavāṣiṇyai yavāṣiṇībhyām yavāṣiṇībhyaḥ
Ablativeyavāṣiṇyāḥ yavāṣiṇībhyām yavāṣiṇībhyaḥ
Genitiveyavāṣiṇyāḥ yavāṣiṇyoḥ yavāṣiṇīnām
Locativeyavāṣiṇyām yavāṣiṇyoḥ yavāṣiṇīṣu

Compound yavāṣiṇi - yavāṣiṇī -

Adverb -yavāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria