Declension table of ?yavāṣa

Deva

MasculineSingularDualPlural
Nominativeyavāṣaḥ yavāṣau yavāṣāḥ
Vocativeyavāṣa yavāṣau yavāṣāḥ
Accusativeyavāṣam yavāṣau yavāṣān
Instrumentalyavāṣeṇa yavāṣābhyām yavāṣaiḥ yavāṣebhiḥ
Dativeyavāṣāya yavāṣābhyām yavāṣebhyaḥ
Ablativeyavāṣāt yavāṣābhyām yavāṣebhyaḥ
Genitiveyavāṣasya yavāṣayoḥ yavāṣāṇām
Locativeyavāṣe yavāṣayoḥ yavāṣeṣu

Compound yavāṣa -

Adverb -yavāṣam -yavāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria