Declension table of ?yauvata

Deva

NeuterSingularDualPlural
Nominativeyauvatam yauvate yauvatāni
Vocativeyauvata yauvate yauvatāni
Accusativeyauvatam yauvate yauvatāni
Instrumentalyauvatena yauvatābhyām yauvataiḥ
Dativeyauvatāya yauvatābhyām yauvatebhyaḥ
Ablativeyauvatāt yauvatābhyām yauvatebhyaḥ
Genitiveyauvatasya yauvatayoḥ yauvatānām
Locativeyauvate yauvatayoḥ yauvateṣu

Compound yauvata -

Adverb -yauvatam -yauvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria