Declension table of ?yauvanalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyauvanalakṣaṇam yauvanalakṣaṇe yauvanalakṣaṇāni
Vocativeyauvanalakṣaṇa yauvanalakṣaṇe yauvanalakṣaṇāni
Accusativeyauvanalakṣaṇam yauvanalakṣaṇe yauvanalakṣaṇāni
Instrumentalyauvanalakṣaṇena yauvanalakṣaṇābhyām yauvanalakṣaṇaiḥ
Dativeyauvanalakṣaṇāya yauvanalakṣaṇābhyām yauvanalakṣaṇebhyaḥ
Ablativeyauvanalakṣaṇāt yauvanalakṣaṇābhyām yauvanalakṣaṇebhyaḥ
Genitiveyauvanalakṣaṇasya yauvanalakṣaṇayoḥ yauvanalakṣaṇānām
Locativeyauvanalakṣaṇe yauvanalakṣaṇayoḥ yauvanalakṣaṇeṣu

Compound yauvanalakṣaṇa -

Adverb -yauvanalakṣaṇam -yauvanalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria