Declension table of ?yauvanabhinnaśaiśava

Deva

NeuterSingularDualPlural
Nominativeyauvanabhinnaśaiśavam yauvanabhinnaśaiśave yauvanabhinnaśaiśavāni
Vocativeyauvanabhinnaśaiśava yauvanabhinnaśaiśave yauvanabhinnaśaiśavāni
Accusativeyauvanabhinnaśaiśavam yauvanabhinnaśaiśave yauvanabhinnaśaiśavāni
Instrumentalyauvanabhinnaśaiśavena yauvanabhinnaśaiśavābhyām yauvanabhinnaśaiśavaiḥ
Dativeyauvanabhinnaśaiśavāya yauvanabhinnaśaiśavābhyām yauvanabhinnaśaiśavebhyaḥ
Ablativeyauvanabhinnaśaiśavāt yauvanabhinnaśaiśavābhyām yauvanabhinnaśaiśavebhyaḥ
Genitiveyauvanabhinnaśaiśavasya yauvanabhinnaśaiśavayoḥ yauvanabhinnaśaiśavānām
Locativeyauvanabhinnaśaiśave yauvanabhinnaśaiśavayoḥ yauvanabhinnaśaiśaveṣu

Compound yauvanabhinnaśaiśava -

Adverb -yauvanabhinnaśaiśavam -yauvanabhinnaśaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria