Declension table of ?yauvanabhinnaśaiśava

Deva

MasculineSingularDualPlural
Nominativeyauvanabhinnaśaiśavaḥ yauvanabhinnaśaiśavau yauvanabhinnaśaiśavāḥ
Vocativeyauvanabhinnaśaiśava yauvanabhinnaśaiśavau yauvanabhinnaśaiśavāḥ
Accusativeyauvanabhinnaśaiśavam yauvanabhinnaśaiśavau yauvanabhinnaśaiśavān
Instrumentalyauvanabhinnaśaiśavena yauvanabhinnaśaiśavābhyām yauvanabhinnaśaiśavaiḥ yauvanabhinnaśaiśavebhiḥ
Dativeyauvanabhinnaśaiśavāya yauvanabhinnaśaiśavābhyām yauvanabhinnaśaiśavebhyaḥ
Ablativeyauvanabhinnaśaiśavāt yauvanabhinnaśaiśavābhyām yauvanabhinnaśaiśavebhyaḥ
Genitiveyauvanabhinnaśaiśavasya yauvanabhinnaśaiśavayoḥ yauvanabhinnaśaiśavānām
Locativeyauvanabhinnaśaiśave yauvanabhinnaśaiśavayoḥ yauvanabhinnaśaiśaveṣu

Compound yauvanabhinnaśaiśava -

Adverb -yauvanabhinnaśaiśavam -yauvanabhinnaśaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria