Declension table of ?yauvanānta

Deva

NeuterSingularDualPlural
Nominativeyauvanāntam yauvanānte yauvanāntāni
Vocativeyauvanānta yauvanānte yauvanāntāni
Accusativeyauvanāntam yauvanānte yauvanāntāni
Instrumentalyauvanāntena yauvanāntābhyām yauvanāntaiḥ
Dativeyauvanāntāya yauvanāntābhyām yauvanāntebhyaḥ
Ablativeyauvanāntāt yauvanāntābhyām yauvanāntebhyaḥ
Genitiveyauvanāntasya yauvanāntayoḥ yauvanāntānām
Locativeyauvanānte yauvanāntayoḥ yauvanānteṣu

Compound yauvanānta -

Adverb -yauvanāntam -yauvanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria