Declension table of ?yauvanānta

Deva

MasculineSingularDualPlural
Nominativeyauvanāntaḥ yauvanāntau yauvanāntāḥ
Vocativeyauvanānta yauvanāntau yauvanāntāḥ
Accusativeyauvanāntam yauvanāntau yauvanāntān
Instrumentalyauvanāntena yauvanāntābhyām yauvanāntaiḥ yauvanāntebhiḥ
Dativeyauvanāntāya yauvanāntābhyām yauvanāntebhyaḥ
Ablativeyauvanāntāt yauvanāntābhyām yauvanāntebhyaḥ
Genitiveyauvanāntasya yauvanāntayoḥ yauvanāntānām
Locativeyauvanānte yauvanāntayoḥ yauvanānteṣu

Compound yauvanānta -

Adverb -yauvanāntam -yauvanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria