Declension table of ?yautava

Deva

NeuterSingularDualPlural
Nominativeyautavam yautave yautavāni
Vocativeyautava yautave yautavāni
Accusativeyautavam yautave yautavāni
Instrumentalyautavena yautavābhyām yautavaiḥ
Dativeyautavāya yautavābhyām yautavebhyaḥ
Ablativeyautavāt yautavābhyām yautavebhyaḥ
Genitiveyautavasya yautavayoḥ yautavānām
Locativeyautave yautavayoḥ yautaveṣu

Compound yautava -

Adverb -yautavam -yautavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria