Declension table of yauktika

Deva

NeuterSingularDualPlural
Nominativeyauktikam yauktike yauktikāni
Vocativeyauktika yauktike yauktikāni
Accusativeyauktikam yauktike yauktikāni
Instrumentalyauktikena yauktikābhyām yauktikaiḥ
Dativeyauktikāya yauktikābhyām yauktikebhyaḥ
Ablativeyauktikāt yauktikābhyām yauktikebhyaḥ
Genitiveyauktikasya yauktikayoḥ yauktikānām
Locativeyauktike yauktikayoḥ yauktikeṣu

Compound yauktika -

Adverb -yauktikam -yauktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria