Declension table of ?yauktāśva

Deva

NeuterSingularDualPlural
Nominativeyauktāśvam yauktāśve yauktāśvāni
Vocativeyauktāśva yauktāśve yauktāśvāni
Accusativeyauktāśvam yauktāśve yauktāśvāni
Instrumentalyauktāśvena yauktāśvābhyām yauktāśvaiḥ
Dativeyauktāśvāya yauktāśvābhyām yauktāśvebhyaḥ
Ablativeyauktāśvāt yauktāśvābhyām yauktāśvebhyaḥ
Genitiveyauktāśvasya yauktāśvayoḥ yauktāśvānām
Locativeyauktāśve yauktāśvayoḥ yauktāśveṣu

Compound yauktāśva -

Adverb -yauktāśvam -yauktāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria