Declension table of yaujanaśatika

Deva

NeuterSingularDualPlural
Nominativeyaujanaśatikam yaujanaśatike yaujanaśatikāni
Vocativeyaujanaśatika yaujanaśatike yaujanaśatikāni
Accusativeyaujanaśatikam yaujanaśatike yaujanaśatikāni
Instrumentalyaujanaśatikena yaujanaśatikābhyām yaujanaśatikaiḥ
Dativeyaujanaśatikāya yaujanaśatikābhyām yaujanaśatikebhyaḥ
Ablativeyaujanaśatikāt yaujanaśatikābhyām yaujanaśatikebhyaḥ
Genitiveyaujanaśatikasya yaujanaśatikayoḥ yaujanaśatikānām
Locativeyaujanaśatike yaujanaśatikayoḥ yaujanaśatikeṣu

Compound yaujanaśatika -

Adverb -yaujanaśatikam -yaujanaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria