Declension table of yaugikatva

Deva

NeuterSingularDualPlural
Nominativeyaugikatvam yaugikatve yaugikatvāni
Vocativeyaugikatva yaugikatve yaugikatvāni
Accusativeyaugikatvam yaugikatve yaugikatvāni
Instrumentalyaugikatvena yaugikatvābhyām yaugikatvaiḥ
Dativeyaugikatvāya yaugikatvābhyām yaugikatvebhyaḥ
Ablativeyaugikatvāt yaugikatvābhyām yaugikatvebhyaḥ
Genitiveyaugikatvasya yaugikatvayoḥ yaugikatvānām
Locativeyaugikatve yaugikatvayoḥ yaugikatveṣu

Compound yaugikatva -

Adverb -yaugikatvam -yaugikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria