Declension table of ?yaugikarūḍhā

Deva

FeminineSingularDualPlural
Nominativeyaugikarūḍhā yaugikarūḍhe yaugikarūḍhāḥ
Vocativeyaugikarūḍhe yaugikarūḍhe yaugikarūḍhāḥ
Accusativeyaugikarūḍhām yaugikarūḍhe yaugikarūḍhāḥ
Instrumentalyaugikarūḍhayā yaugikarūḍhābhyām yaugikarūḍhābhiḥ
Dativeyaugikarūḍhāyai yaugikarūḍhābhyām yaugikarūḍhābhyaḥ
Ablativeyaugikarūḍhāyāḥ yaugikarūḍhābhyām yaugikarūḍhābhyaḥ
Genitiveyaugikarūḍhāyāḥ yaugikarūḍhayoḥ yaugikarūḍhānām
Locativeyaugikarūḍhāyām yaugikarūḍhayoḥ yaugikarūḍhāsu

Adverb -yaugikarūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria