Declension table of ?yaugandharāyaṇīya

Deva

MasculineSingularDualPlural
Nominativeyaugandharāyaṇīyaḥ yaugandharāyaṇīyau yaugandharāyaṇīyāḥ
Vocativeyaugandharāyaṇīya yaugandharāyaṇīyau yaugandharāyaṇīyāḥ
Accusativeyaugandharāyaṇīyam yaugandharāyaṇīyau yaugandharāyaṇīyān
Instrumentalyaugandharāyaṇīyena yaugandharāyaṇīyābhyām yaugandharāyaṇīyaiḥ yaugandharāyaṇīyebhiḥ
Dativeyaugandharāyaṇīyāya yaugandharāyaṇīyābhyām yaugandharāyaṇīyebhyaḥ
Ablativeyaugandharāyaṇīyāt yaugandharāyaṇīyābhyām yaugandharāyaṇīyebhyaḥ
Genitiveyaugandharāyaṇīyasya yaugandharāyaṇīyayoḥ yaugandharāyaṇīyānām
Locativeyaugandharāyaṇīye yaugandharāyaṇīyayoḥ yaugandharāyaṇīyeṣu

Compound yaugandharāyaṇīya -

Adverb -yaugandharāyaṇīyam -yaugandharāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria