Declension table of ?yaudheyaka

Deva

MasculineSingularDualPlural
Nominativeyaudheyakaḥ yaudheyakau yaudheyakāḥ
Vocativeyaudheyaka yaudheyakau yaudheyakāḥ
Accusativeyaudheyakam yaudheyakau yaudheyakān
Instrumentalyaudheyakena yaudheyakābhyām yaudheyakaiḥ yaudheyakebhiḥ
Dativeyaudheyakāya yaudheyakābhyām yaudheyakebhyaḥ
Ablativeyaudheyakāt yaudheyakābhyām yaudheyakebhyaḥ
Genitiveyaudheyakasya yaudheyakayoḥ yaudheyakānām
Locativeyaudheyake yaudheyakayoḥ yaudheyakeṣu

Compound yaudheyaka -

Adverb -yaudheyakam -yaudheyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria