Declension table of ?yauṣiṇya

Deva

NeuterSingularDualPlural
Nominativeyauṣiṇyam yauṣiṇye yauṣiṇyāni
Vocativeyauṣiṇya yauṣiṇye yauṣiṇyāni
Accusativeyauṣiṇyam yauṣiṇye yauṣiṇyāni
Instrumentalyauṣiṇyena yauṣiṇyābhyām yauṣiṇyaiḥ
Dativeyauṣiṇyāya yauṣiṇyābhyām yauṣiṇyebhyaḥ
Ablativeyauṣiṇyāt yauṣiṇyābhyām yauṣiṇyebhyaḥ
Genitiveyauṣiṇyasya yauṣiṇyayoḥ yauṣiṇyānām
Locativeyauṣiṇye yauṣiṇyayoḥ yauṣiṇyeṣu

Compound yauṣiṇya -

Adverb -yauṣiṇyam -yauṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria